Original

एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान् ।कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः ॥ २६ ॥

Segmented

एवम् उक्त्वा तु बीभत्सुः ततस् प्राचोदयत् हयान् कुरून् अभिमुखाञ् शूरो नाना ध्वज-पताकिन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
प्राचोदयत् प्रचोदय् pos=v,p=3,n=s,l=lan
हयान् हय pos=n,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p
अभिमुखाञ् अभिमुख pos=a,g=m,c=2,n=p
शूरो शूर pos=n,g=m,c=1,n=s
नाना नाना pos=i
ध्वज ध्वज pos=n,comp=y
पताकिन् पताकिन् pos=a,g=m,c=2,n=p