Original

अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः ।प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः ॥ २४ ॥

Segmented

अथ ता ब्रुवतीः कन्याः सहिताः पाण्डु-नन्दनः प्रत्युवाच हसन् पार्थो मेघ-दुन्दुभि-निःस्वनः

Analysis

Word Lemma Parse
अथ अथ pos=i
ता तद् pos=n,g=f,c=2,n=p
ब्रुवतीः ब्रू pos=va,g=f,c=2,n=p,f=part
कन्याः कन्या pos=n,g=f,c=2,n=p
सहिताः सहित pos=a,g=f,c=2,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
हसन् हस् pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निःस्वनः निःस्वन pos=n,g=m,c=1,n=s