Original

पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च ।विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् ॥ २३ ॥

Segmented

पाञ्चालिक-अर्थम् सूक्ष्माणि चित्राणि विविधानि च विजित्य संग्राम-गतान् भीष्म-द्रोण-मुखान् कुरून्

Analysis

Word Lemma Parse
पाञ्चालिक पाञ्चालिक pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सूक्ष्माणि सूक्ष्म pos=a,g=n,c=2,n=p
चित्राणि चित्र pos=a,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
विजित्य विजि pos=vi
संग्राम संग्राम pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p