Original

अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा ।बृहन्नडे आनयेथा वासांसि रुचिराणि नः ॥ २२ ॥

Segmented

अथ उत्तरा च कन्याः च सख्यः ताम् अब्रुवन् तदा बृहन्नडे आनयेथा वासांसि रुचिराणि नः

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्तरा उत्तरा pos=n,g=f,c=1,n=s
pos=i
कन्याः कन्या pos=n,g=f,c=1,n=p
pos=i
सख्यः सखी pos=n,g=f,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तदा तदा pos=i
बृहन्नडे बृहन्नड pos=n,g=f,c=8,n=s
आनयेथा आनी pos=v,p=2,n=s,l=vidhilin
वासांसि वासस् pos=n,g=n,c=2,n=p
रुचिराणि रुचिर pos=a,g=n,c=2,n=p
नः मद् pos=n,g=,c=4,n=p