Original

धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून् ।आदाय प्रययौ वीरः स बृहन्नडसारथिः ॥ २१ ॥

Segmented

धनूंषि च महार्हाणि बाणान् च रुचिरान् बहून् आदाय प्रययौ वीरः स बृहन्नड-सारथिः

Analysis

Word Lemma Parse
धनूंषि धनुस् pos=n,g=n,c=2,n=p
pos=i
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
pos=i
रुचिरान् रुचिर pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
आदाय आदा pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बृहन्नड बृहन्नड pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s