Original

स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम् ।ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत् ॥ २० ॥

Segmented

स बिभ्रत् कवचम् च अग्र्यम् स्वयम् अपि अंशुमन्त्-प्रभम् ध्वजम् च सिंहम् उच्छ्रित्य सारथ्ये समकल्पयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
कवचम् कवच pos=n,g=n,c=2,n=s
pos=i
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
अपि अपि pos=i
अंशुमन्त् अंशुमन्त् pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
सिंहम् सिंह pos=n,g=m,c=2,n=s
उच्छ्रित्य उच्छ्रि pos=vi
सारथ्ये सारथ्य pos=n,g=n,c=7,n=s
समकल्पयत् संकल्पय् pos=v,p=3,n=s,l=lan