Original

तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम् ।प्रणयं भावयन्ती स्म सखीमध्य इदं वचः ॥ २ ॥

Segmented

तम् अब्रवीद् राज-पुत्री समुपेत्य नर-ऋषभम् प्रणयम् भावयन्ती स्म सखि-मध्ये इदम् वचः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
समुपेत्य समुपे pos=vi
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
प्रणयम् प्रणय pos=n,g=m,c=2,n=s
भावयन्ती भावय् pos=va,g=f,c=1,n=s,f=part
स्म स्म pos=i
सखि सखी pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s