Original

स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः ।कवचेन महार्हेण समनह्यद्बृहन्नडाम् ॥ १९ ॥

Segmented

स तु दृष्ट्वा विमुह्यन्तम् स्वयम् एव उत्तरः ततस् कवचेन महार्हेण समनह्यद् बृहन्नडाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
विमुह्यन्तम् विमुह् pos=va,g=m,c=2,n=s,f=part
स्वयम् स्वयम् pos=i
एव एव pos=i
उत्तरः उत्तर pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
कवचेन कवच pos=n,g=n,c=3,n=s
महार्हेण महार्ह pos=a,g=n,c=3,n=s
समनह्यद् संनह् pos=v,p=3,n=s,l=lan
बृहन्नडाम् बृहन्नड pos=n,g=f,c=2,n=s