Original

ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत ।कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः ॥ १८ ॥

Segmented

ऊर्ध्वम् उत्क्षिप्य कवचम् शरीरे प्रत्यमुञ्चत कुमारी तत्र तम् दृष्ट्वा प्राहसन् पृथु-लोचनाः

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
उत्क्षिप्य उत्क्षिप् pos=vi
कवचम् कवच pos=n,g=n,c=2,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
प्रत्यमुञ्चत प्रतिमुच् pos=v,p=3,n=s,l=lan
कुमारी कुमारी pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्राहसन् प्रहस् pos=v,p=3,n=p,l=lan
पृथु पृथु pos=a,comp=y
लोचनाः लोचन pos=n,g=f,c=1,n=p