Original

वैशंपायन उवाच ।स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु ।उत्तरायाः प्रमुखतः सर्वं जानन्नरिंदम ॥ १७ ॥

Segmented

वैशंपायन उवाच स तत्र नर्म-संयुक्तम् अकरोत् पाण्डवो बहु उत्तरायाः प्रमुखतः सर्वम् जानन्न् अरिंदम

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
नर्म नर्मन् pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
अकरोत् कृ pos=v,p=3,n=s,l=lan
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
उत्तरायाः उत्तरा pos=n,g=f,c=6,n=s
प्रमुखतः प्रमुखतस् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अरिंदम अरिंदम pos=a,g=m,c=8,n=s