Original

एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा ।का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि ॥ १४ ॥

Segmented

एवम् उक्ता प्रत्युवाच राज-पुत्रम् बृहन्नडा का शक्तिः मम सारथ्यम् कर्तुम् संग्राम-मूर्ध्नि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s
का pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
संग्राम संग्राम pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s