Original

अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा ।त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः ॥ १३ ॥

Segmented

अर्जुनस्य किल आसीः त्वम् सारथिः दयितः पुरा त्वया अजयत् सहायेन पृथिवीम् पाण्डव-ऋषभः

Analysis

Word Lemma Parse
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
किल किल pos=i
आसीः अस् pos=v,p=2,n=s,l=lan
त्वम् त्वद् pos=n,g=,c=1,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
दयितः दयित pos=a,g=m,c=1,n=s
पुरा पुरा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अजयत् जि pos=v,p=3,n=s,l=lan
सहायेन सहाय pos=n,g=m,c=3,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s