Original

संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे ।कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः ॥ १२ ॥

Segmented

संयच्छ मामकान् अश्वान् तथा एव त्वम् बृहन्नडे कुरुभिः योत्स्यमानस्य गो धनानि परीप्सतः

Analysis

Word Lemma Parse
संयच्छ संयम् pos=v,p=2,n=s,l=lot
मामकान् मामक pos=a,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
बृहन्नडे बृहन्नड pos=n,g=f,c=8,n=s
कुरुभिः कुरु pos=n,g=m,c=3,n=p
योत्स्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
गो गो pos=i
धनानि धन pos=n,g=n,c=2,n=p
परीप्सतः परीप्स् pos=va,g=m,c=6,n=s,f=part