Original

पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनंजयः ।सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् ॥ ११ ॥

Segmented

पृथिवीम् अजयत् कृत्स्नाम् कुन्ती-पुत्रः धनंजयः सैरन्ध्री त्वाम् समाचष्ट सा हि जानाति पाण्डवान्

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अजयत् जि pos=v,p=3,n=s,l=lan
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
सैरन्ध्री सैरन्ध्री pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
समाचष्ट समाचक्ष् pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p