Original

दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत ।त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ॥ १० ॥

Segmented

दूराद् एव तु तम् प्रेक्ष्य राज-पुत्रः ऽभ्यभाषत त्वया सारथिना पार्थः खाण्डवे ऽग्निम् अतर्पयत्

Analysis

Word Lemma Parse
दूराद् दूर pos=a,g=n,c=5,n=s
एव एव pos=i
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
त्वया त्वद् pos=n,g=,c=3,n=s
सारथिना सारथि pos=n,g=m,c=3,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
अतर्पयत् तर्पय् pos=v,p=3,n=s,l=lan