Original

पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः ।किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते ॥ ९ ॥

Segmented

पश्येयुः अद्य मे वीर्यम् कुरवः ते समागताः किम् नु पार्थो ऽर्जुनः साक्षाद् अयम् अस्मान् प्रबाधते

Analysis

Word Lemma Parse
पश्येयुः पश् pos=v,p=3,n=p,l=vidhilin
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat