Original

शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम् ।किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम् ॥ ८ ॥

Segmented

शून्यम् आसाद्य कुरवः प्रयान्ति आदाय गो धनम् किम् नु शक्यम् मया कर्तुम् यद् अहम् तत्र न अभवम्

Analysis

Word Lemma Parse
शून्यम् शून्य pos=a,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
कुरवः कुरु pos=n,g=m,c=1,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
आदाय आदा pos=vi
गो गो pos=i
धनम् धन pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कर्तुम् कृ pos=vi
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
pos=i
अभवम् भू pos=v,p=1,n=s,l=lan