Original

विगाह्य तत्परानीकं गजवाजिरथाकुलम् ।शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून् ॥ ५ ॥

Segmented

विगाह्य तत् पर-अनीकम् गज-वाजि-रथ-आकुलम् शस्त्र-प्रताप-निर्वीर्यान् कुरूञ् जित्य आनये पशून्

Analysis

Word Lemma Parse
विगाह्य विगाह् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
पर पर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
प्रताप प्रताप pos=n,comp=y
निर्वीर्यान् निर्वीर्य pos=a,g=m,c=2,n=p
कुरूञ् कुरु pos=n,g=m,c=2,n=p
जित्य जि pos=vi
आनये आनी pos=v,p=1,n=s,l=lan
पशून् पशु pos=n,g=m,c=2,n=p