Original

अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः ।यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः ॥ ३ ॥

Segmented

अष्टाविंशति-रात्रम् वा मासम् वा नूनम् अन्ततः यत् तद् आसीत् महत् युद्धम् तत्र मे सारथिः हतः

Analysis

Word Lemma Parse
अष्टाविंशति अष्टाविंशति pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
वा वा pos=i
मासम् मास pos=n,g=m,c=2,n=s
वा वा pos=i
नूनम् नूनम् pos=i
अन्ततः अन्ततस् pos=i
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part