Original

तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः ।पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः ॥ २ ॥

Segmented

तम् एव न अधिगच्छामि यो मे यन्ता भवेत् नरः पश्यध्वम् सारथिम् क्षिप्रम् मम युक्तम् प्रयास्यतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
सारथिम् सारथि pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
मम मद् pos=n,g=,c=6,n=s
युक्तम् युक्त pos=a,g=m,c=2,n=s
प्रयास्यतः प्रया pos=va,g=m,c=6,n=s,f=part