Original

सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम् ।यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः ॥ १९ ॥

Segmented

सा भ्रात्रा प्रेषिता शीघ्रम् अगच्छन् यत्र आस्ते स महा-बाहुः छन्नः सत्रेण पाण्डवः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
प्रेषिता प्रेषय् pos=va,g=f,c=1,n=s,f=part
शीघ्रम् शीघ्रम् pos=i
अगच्छन् गम् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
छन्नः छद् pos=va,g=m,c=1,n=s,f=part
सत्रेण सत्त्र pos=n,g=n,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s