Original

एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत ।गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम् ॥ १८ ॥

Segmented

एवम् उक्तः स सैरन्ध्र्या भगिनीम् प्रत्यभाषत गच्छ त्वम् अनवद्य-अङ्गे ताम् आनय बृहन्नडाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सैरन्ध्र्या सैरन्ध्री pos=n,g=f,c=6,n=s
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अनवद्य अनवद्य pos=a,comp=y
अङ्गे अङ्ग pos=a,g=f,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot
बृहन्नडाम् बृहन्नड pos=n,g=f,c=2,n=s