Original

यदि वै सारथिः स स्यात्कुरून्सर्वानसंशयम् ।जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ॥ १७ ॥

Segmented

यदि वै सारथिः स स्यात् कुरून् सर्वान् असंशयम् जित्वा गाः च समादाय ध्रुवम् आगमनम् भवेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
वै वै pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
असंशयम् असंशय pos=a,g=n,c=2,n=s
जित्वा जि pos=vi
गाः गो pos=n,g=,c=2,n=p
pos=i
समादाय समादा pos=vi
ध्रुवम् ध्रुवम् pos=i
आगमनम् आगमन pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin