Original

तेन सारथिना पार्थः सर्वभूतानि सर्वशः ।अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः ॥ १५ ॥

Segmented

तेन सारथिना पार्थः सर्व-भूतानि सर्वशः अजयत् खाण्डवप्रस्थे न हि यन्ता अस्ति तादृशः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
सारथिना सारथि pos=n,g=m,c=3,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
खाण्डवप्रस्थे खाण्डवप्रस्थ pos=n,g=m,c=7,n=s
pos=i
हि हि pos=i
यन्ता यन्तृ pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
तादृशः तादृश pos=a,g=m,c=1,n=s