Original

यदा तत्पावको दावमदहत्खाण्डवं महत् ।अर्जुनस्य तदानेन संगृहीता हयोत्तमाः ॥ १४ ॥

Segmented

यदा तत् पावको दावम् अदहत् खाण्डवम् महत् अर्जुनस्य तदा अनेन संगृहीता हय-उत्तमाः

Analysis

Word Lemma Parse
यदा यदा pos=i
तत् तद् pos=n,g=n,c=2,n=s
पावको पावक pos=n,g=m,c=1,n=s
दावम् दाव pos=n,g=m,c=2,n=s
अदहत् दह् pos=v,p=3,n=s,l=lan
खाण्डवम् खाण्डव pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
तदा तदा pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
संगृहीता संग्रह् pos=va,g=m,c=1,n=p,f=part
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p