Original

धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः ।दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति ॥ १३ ॥

Segmented

धनुषि अनवरः च आसीत् तस्य शिष्यो महात्मनः दृष्ट-पूर्वः मया वीर चरन्त्या पाण्डवान् प्रति

Analysis

Word Lemma Parse
धनुषि धनुस् pos=n,g=n,c=7,n=s
अनवरः अनवर pos=a,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
चरन्त्या चर् pos=va,g=f,c=3,n=s,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i