Original

योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः ।बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः ॥ १२ ॥

Segmented

यो ऽसौ बृहत्-वारण-आभः युवा सु प्रिय-दर्शनः बृहन्नडा इति विख्यातः पार्थस्य आसीत् स सारथिः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
वारण वारण pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
सु सु pos=i
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s