Original

अथैनमुपसंगम्य स्त्रीमध्यात्सा तपस्विनी ।व्रीडमानेव शनकैरिदं वचनमब्रवीत् ॥ ११ ॥

Segmented

अथ एनम् उपसंगम्य स्त्री-मध्यतः सा तपस्विनी व्रीड् इव शनकैः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपसंगम्य उपसंगम् pos=vi
स्त्री स्त्री pos=n,comp=y
मध्यतः मध्य pos=n,g=n,c=5,n=s
सा तद् pos=n,g=f,c=1,n=s
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
व्रीड् व्रीड् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
शनकैः शनकैस् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan