Original

वैशंपायन उवाच ।तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः ।नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ॥ १० ॥

Segmented

वैशंपायन उवाच तस्य तद् वचनम् स्त्रीषु भाषतः स्म पुनः पुनः न अमर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
भाषतः भाष् pos=va,g=m,c=6,n=s,f=part
स्म स्म pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
अमर्षयत मर्षय् pos=v,p=3,n=s,l=lan
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
बीभत्सोः बीभत्सु pos=a,g=m,c=6,n=s
परिकीर्तनम् परिकीर्तन pos=n,g=n,c=2,n=s