Original

उत्तर उवाच ।अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् ।यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ॥ १ ॥

Segmented

उत्तर उवाच अद्य अहम् अनुगच्छेयम् दृढ-धन्वा गवाम् पदम् यदि मे सारथिः कश्चिद् भवेद् अश्वेषु कोविदः

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुगच्छेयम् अनुगम् pos=v,p=1,n=s,l=vidhilin
दृढ दृढ pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
पदम् पद pos=n,g=m,c=2,n=s
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अश्वेषु अश्व pos=n,g=m,c=7,n=p
कोविदः कोविद pos=a,g=m,c=1,n=s