Original

दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम् ।तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥ ९ ॥

Segmented

दृष्ट्वा भूमिंजयम् नाम पुत्रम् मत्स्यस्य मानिनम् तस्मै तत् सर्वम् आचष्ट राष्ट्रस्य पशु-कर्षणम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
भूमिंजयम् भूमिंजय pos=n,g=m,c=2,n=s
नाम नामन् pos=n,g=n,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
मानिनम् मानिन् pos=a,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
पशु पशु pos=n,comp=y
कर्षणम् कर्षण pos=n,g=n,c=2,n=s