Original

गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः ।जगाम नगरायैव परिक्रोशंस्तदार्तवत् ॥ ७ ॥

Segmented

गो-अध्यक्षः तु संत्रस्तो रथम् आस्थाय स त्वरः जगाम नगराय एव परिक्रुः तदा आर्त-वत्

Analysis

Word Lemma Parse
गो गो pos=n,comp=y
अध्यक्षः अध्यक्ष pos=n,g=m,c=1,n=s
तु तु pos=i
संत्रस्तो संत्रस् pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
नगराय नगर pos=n,g=n,c=4,n=s
एव एव pos=i
परिक्रुः परिक्रुश् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
आर्त आर्त pos=a,comp=y
वत् वत् pos=i