Original

गोपालानां तु घोषेषु हन्यतां तैर्महारथैः ।आरावः सुमहानासीत्संप्रहारे भयंकरे ॥ ६ ॥

Segmented

गोपालानाम् तु घोषेषु हन्यताम् तैः महा-रथैः आरावः सु महान् आसीत् संप्रहारे भयंकरे

Analysis

Word Lemma Parse
गोपालानाम् गोपाल pos=n,g=m,c=6,n=p
तु तु pos=i
घोषेषु घोष pos=n,g=m,c=7,n=p
हन्यताम् हन् pos=va,g=m,c=6,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
आरावः आराव pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
संप्रहारे सम्प्रहार pos=n,g=m,c=7,n=s
भयंकरे भयंकर pos=a,g=m,c=7,n=s