Original

षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते ।महता रथवंशेन परिवार्य समन्ततः ॥ ५ ॥

Segmented

षष्टिम् गवाम् सहस्राणि कुरवः कालयन्ति ते महता रथ-वंशेन परिवार्य समन्ततः

Analysis

Word Lemma Parse
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
कालयन्ति कालय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
परिवार्य परिवारय् pos=vi
समन्ततः समन्ततः pos=i