Original

एते मत्स्यानुपागम्य विराटस्य महीपतेः ।घोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा ॥ ४ ॥

Segmented

एते मत्स्यान् उपागम्य विराटस्य महीपतेः घोषान् विद्राव्य तरसा गो धनम् जह्रुः ओजसा

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
उपागम्य उपागम् pos=vi
विराटस्य विराट pos=n,g=m,c=6,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s
घोषान् घोष pos=n,g=m,c=2,n=p
विद्राव्य विद्रावय् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
गो गो pos=i
धनम् धन pos=n,g=n,c=2,n=s
जह्रुः हृ pos=v,p=3,n=p,l=lit
ओजसा ओजस् pos=n,g=n,c=3,n=s