Original

विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् ।दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः ॥ ३ ॥

Segmented

विविंशतिः विकर्णः च चित्रसेनः च वीर्यवान् दुर्मुखो दुःसहः च एव ये च एव अन्ये महा-रथाः

Analysis

Word Lemma Parse
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
दुःसहः दुःसह pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p