Original

त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः ।गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥ २० ॥

Segmented

त्वम् हि राष्ट्रस्य परमा गतिः मत्स्य-पत्युः सुतः गतिमन्तो भवन्तु अद्य सर्वे विषय-वासिनः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
गतिमन्तो गतिमत् pos=a,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
अद्य अद्य pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
विषय विषय pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p