Original

भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित् ।द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः ॥ २ ॥

Segmented

भीष्मो द्रोणः च कर्णः च कृपः च परम-अस्त्र-विद् द्रौणि च सौबलः च एव तथा दुःशासनः प्रभुः

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s