Original

रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् ।यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः ॥ १९ ॥

Segmented

रणे जित्वा कुरून् सर्वान् वज्रपाणिः इव असुरान् यशो महद् अवाप्य त्वम् प्रविश इदम् पुरम् पुनः

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
जित्वा जि pos=vi
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p
यशो यशस् pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रविश प्रविश् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i