Original

रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया ।छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः ॥ १८ ॥

Segmented

रुक्म-पुङ्खाः प्रसन्न-अग्राः मुक्ता हस्तवता त्वया छादयन्तु शराः सूर्यम् राज्ञाम् आयुः निरोधिनः

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
अग्राः अग्र pos=n,g=m,c=1,n=p
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
हस्तवता हस्तवत् pos=a,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
छादयन्तु छादय् pos=v,p=3,n=p,l=lot
शराः शर pos=n,g=m,c=1,n=p
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
आयुः आयुस् pos=n,g=n,c=2,n=s
निरोधिनः निरोधिन् pos=a,g=m,c=1,n=p