Original

श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाः ।ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः ॥ १७ ॥

Segmented

श्वेता रजत-संकाशाः रथे युज्यन्तु ते हयाः ध्वजम् च सिंहम् सौवर्णम् उच्छ्रयन्तु ते अभिभोः

Analysis

Word Lemma Parse
श्वेता श्वेत pos=a,g=m,c=1,n=p
रजत रजत pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
रथे रथ pos=n,g=m,c=7,n=s
युज्यन्तु युज् pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=6,n=s
हयाः हय pos=n,g=m,c=1,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
सिंहम् सिंह pos=n,g=m,c=2,n=s
सौवर्णम् सौवर्ण pos=a,g=m,c=2,n=s
उच्छ्रयन्तु उच्छ्रि pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=6,n=s
अभिभोः अभिभु pos=a,g=m,c=6,n=s