Original

पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् ।शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥ १६ ॥

Segmented

पाश-उपधानाम् ज्या-तन्त्रीम् चाप-दण्डाम् महा-स्वनाम् शर-वर्णाम् धनुः-वीणाम् शत्रु-मध्ये प्रवादय

Analysis

Word Lemma Parse
पाश पाश pos=n,comp=y
उपधानाम् उपधान pos=n,g=f,c=2,n=s
ज्या ज्या pos=n,comp=y
तन्त्रीम् तन्त्री pos=n,g=f,c=2,n=s
चाप चाप pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
स्वनाम् स्वन pos=n,g=f,c=2,n=s
शर शर pos=n,comp=y
वर्णाम् वर्ण pos=n,g=f,c=2,n=s
धनुः धनुस् pos=n,comp=y
वीणाम् वीणा pos=n,g=f,c=2,n=s
शत्रु शत्रु pos=n,comp=y
मध्ये मध्ये pos=i
प्रवादय प्रवादय् pos=v,p=2,n=s,l=lot