Original

धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः ।द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥ १५ ॥

Segmented

धनुः-च्युतैः रुक्म-पुङ्खैः शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p