Original

इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः ।तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ॥ १३ ॥

Segmented

इष्वस्त्रे निपुणो योधः सदा वीरः च मे सुतः तस्य तत् सत्यम् एव अस्तु मनुष्य-इन्द्रस्य भाषितम्

Analysis

Word Lemma Parse
इष्वस्त्रे इष्वस्त्र pos=n,g=n,c=7,n=s
निपुणो निपुण pos=a,g=m,c=1,n=s
योधः योध pos=n,g=m,c=1,n=s
सदा सदा pos=i
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
मनुष्य मनुष्य pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=1,n=s