Original

त्वया परिषदो मध्ये श्लाघते स नराधिपः ।पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥ १२ ॥

Segmented

त्वया परिषदो मध्ये श्लाघते स नराधिपः पुत्रो मे अनुरूपः च शूरः च इति कुल-उद्वहः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
परिषदो परिषद् pos=n,g=f,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
श्लाघते श्लाघ् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अनुरूपः अनुरूप pos=a,g=m,c=1,n=s
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s