Original

राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् ।त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥ ११ ॥

Segmented

राज-पुत्र हित-प्रेप्सुः क्षिप्रम् निर्याहि वै स्वयम् त्वाम् हि मत्स्यो महीपालः शून्य-पालम् इह अकरोत्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
हित हित pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
निर्याहि निर्या pos=v,p=2,n=s,l=lot
वै वै pos=i
स्वयम् स्वयम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
हि हि pos=i
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
महीपालः महीपाल pos=n,g=m,c=1,n=s
शून्य शून्य pos=a,comp=y
पालम् पाल pos=n,g=m,c=2,n=s
इह इह pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan