Original

षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते ।तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् ॥ १० ॥

Segmented

षष्टिम् गवाम् सहस्राणि कुरवः कालयन्ति ते तद् विजेतुम् समुत्तिष्ठ गो धनम् राष्ट्र-वर्धनम्

Analysis

Word Lemma Parse
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
कालयन्ति कालय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
विजेतुम् विजि pos=vi
समुत्तिष्ठ समुत्था pos=v,p=2,n=s,l=lot
गो गो pos=i
धनम् धन pos=n,g=n,c=2,n=s
राष्ट्र राष्ट्र pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=2,n=s