Original

वैशंपायन उवाच ।याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति ।दुर्योधनः सहामात्यो विराटमुपयादथ ॥ १ ॥

Segmented

वैशंपायन उवाच याते त्रिगर्तम् मत्स्ये तु पशून् तान् स्वान् परीप्सति दुर्योधनः सहामात्यो विराटम् उपयाद् अथ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
याते या pos=va,g=m,c=7,n=s,f=part
त्रिगर्तम् त्रिगर्त pos=n,g=m,c=2,n=s
मत्स्ये मत्स्य pos=n,g=m,c=7,n=s
तु तु pos=i
पशून् पशु pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
परीप्सति परीप्स् pos=va,g=m,c=7,n=s,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सहामात्यो सहामात्य pos=a,g=m,c=1,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
उपयाद् उपया pos=v,p=3,n=s,l=lan
अथ अथ pos=i