Original

तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव ।स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः ॥ ९ ॥

Segmented

तम् उन्मथ्य सुशर्मा तु रुदतीम् वधुकाम् इव स्यन्दनम् स्वम् समारोप्य प्रययौ शीघ्र-वाहनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उन्मथ्य उन्मथ् pos=vi
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
वधुकाम् वधुका pos=n,g=f,c=2,n=s
इव इव pos=i
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
समारोप्य समारोपय् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
शीघ्र शीघ्र pos=a,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s