Original

तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी ।विरथं मत्स्यराजानं जीवग्राहमगृह्णताम् ॥ ८ ॥

Segmented

तौ निहत्य पृथग् धुर्यौ उभौ च पार्ष्णिसारथी विरथम् मत्स्य-राजानम् जीव-ग्राहम् अगृह्णताम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
निहत्य निहन् pos=vi
पृथग् पृथक् pos=i
धुर्यौ धुर्य pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
pos=i
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d
विरथम् विरथ pos=a,g=m,c=2,n=s
मत्स्य मत्स्य pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
जीव जीव pos=n,comp=y
ग्राहम् ग्राह pos=n,g=m,c=2,n=s
अगृह्णताम् ग्रह् pos=v,p=3,n=d,l=lan